SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ रसेऽपि वक्तुः श्रीरामस्यानुद्धततया वैदर्भी रीत्यनुकूला सुकुमार- रचना | काव्यप्रकाशे तु उपनागरिका परुषा - कोमलाख्या वृत्तयः एव वैदर्भी - गौडी - पाञ्चाल्याख्या रीतयः । यथा- पाञ्चाल्याः उदाहरणम् - प्रसादगुणाभिव्यञ्जिका, सुश्लिष्टा सुकुमारा मधुरा रचना पाञ्चाल्यां भवति । उदाहरणम् "मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया । मधुकराङ्गनया मुहुरुन्मद अन्यच्च ध्वनिभृता निभृताक्षरमुज्जगे ॥ १ ॥ मदननृपतिमात्राकालविज्ञापनाय, स्फुरति जलधिमध्ये ताम्रपात्रीव भानुः । श्रयमपि पुरुहूतप्रेयसी मूनि पूर्णः, कलश इव सुधाशुः साधुरुल्लालसीति ॥ अस्मिन् श्लोके श्लोके पाञ्चाली रीतिः । प्रथमपादे चतुष्पदानां समासे (१) वैदर्भी - माधुर्य गुणव्यञ्जिका, मनोहारिणी, समासरहिता अल्पसमासा वा कोमलबन्धान्विता, वैदर्भीतिः । यथा साहित्यरत्नमञ्जूषा - १६४
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy