SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ शृणु केतव ते पुष्पैः, नरो मामर्चयिष्यति । लक्ष्मी सन्तति होनोऽसौ रौरवं नरकं व्रजेत् ॥ पूर्वं शब्ददोषा प्रर्थदोषाश्च कथिताः । तदन्तरं रसदोषाः कथ्यन्ते (१) रसस्थायिभावादीनां स्वशब्दोक्तिः । (२) विभावानुभावयोः कष्टेन प्रतीतिः । (३) वर्णनीयरसविरुद्धविभावादिपरिग्रहः । ( ४ ) पुनः पुनः उद्दीपनं रसादे: । (५) अनवसरे रसस्य विस्तारः । (६) प्रकाण्डे रसस्य छेदः । ( ७ ) प्रकृतीनां विपर्ययः । प्रमुखाः अनुक्रमेण यथा शृङ्गारी गिरिजानने सकरुणो रत्यां प्रवीरः स्मरे, बीभत्सोऽस्थिभिरुत्करणी च भयकृन्मूर्त्याद्भुतस्तुङ्गया । रौद्रो दक्षविमर्दने च हसकृन्नग्नः प्रशान्तश्चिरादित्थं सर्वरसात्मकः पशुपतिर्भूयात् सतां भूयते ॥१॥ साहित्यरत्नमञ्जूषा १५८
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy