SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ परस्परम् । अत्र रसस्य शृङ्गारादेः स्वशब्दोक्तिः । " संप्रहारे प्रहरणैः प्रहाराणां छरणत्कारैः श्रुतिगर्त - रुत्साहस्तस्य कोऽप्यभूत् ॥ अत्र स्थायिभावस्य स्वशब्दोक्तिः । (२) परिहरति रति, मति लुनीते, स्खलति भृशं परिवर्तते च भूयः ॥ इति बत विषमा दशाऽस्य देहं परिभवति प्रसभं किमत्र कूर्मः ॥१॥ अत्र रति परिहारप्रमुखानां करुरणादावपि सम्भवात् कष्टावसेयः, कामिनीरूपो विभावः । (३) प्रसादे वर्तस्व प्रकटय मुदं संत्यज रूपं, प्रिये ! शुष्यन्त्यङ्गान्यमृतमिव ते सिञ्चतु वचः । निधानं सौख्यानां क्षरणमभिमुखं स्थापय मुखं, न मुग्धे ! प्रत्येतुं प्रभवति गतः कालहरिणः ॥ १॥" अत्र शृङ्गारप्रतिकूलस्य शान्तरसस्य निर्वेदस्योपनिबन्धनम् । (४) रतिविलापे पुनर्पुनरुद्दीपनम् - इति कुमारसम्भवकाव्यग्रन्थे चतुर्थ सर्गे कथितमेव । (५) 'अनवसरे रसस्य विस्तारः,' श्रीवेणीसंहारग्रंथे साहित्यरत्नमञ्जूषा - १५६
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy