SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ प्रोजःयथा साहित्यदर्परणकम् प्रोजश्चित्तस्य विस्तार-रूपं दीप्तत्वमुच्यते । वीर बीभत्सरौद्रेषु, क्रमेणाधिवयमस्य तु ॥ चन्द्रालोके तु प्रोजः स्यात् प्रौढिरर्थस्य, संक्षेपो वाऽतिभूयसः । रिपुं हत्वा यशः कृत्वा, त्वदसिः कोशनाविशत् ।। अर्थगतः प्रोजो भवति वा अतिभूयसो महतोऽर्थस्य संक्षेपः संकोचः शाब्द प्रोजो गुणः । साहित्यदर्पणे--प्रोजो लक्षणमुक्त्वाऽस्य व्यञ्जिकारचने यं प्रतिपादिता वर्गस्याद्यतृतीयाभ्यां, युक्तौ वौं तदन्तिमौ । उपर्यधो द्वयोर्वा स रेफो टठडद्वैः सह ॥ १॥ शकारश्च सकारश्च, तस्य व्यञ्जकतां गताः। . तया समासो बहुला, घटनौदृत्य-शालिनी ॥ २ ॥ उदाहरणे रिपु....त्वदसिस्तव खड्गः शत्रु हत्वा कीत्ति कृत्वा कोशं प्रविवेश । साहित्यरत्नमञ्जूषा-१४१
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy