SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ रौद्ररसे चञ्चद्भुजभ्रमितचण्डगदाभिघातसंचूणितोरुयुगलस्य सुयोधनस्य । स्त्यानावनद्धघनशोणितशोणपारिणरुत्तसयिष्यति कचांस्तवदेवि ! भीमः ॥१॥ न पुनरेवं यथादेशः सोऽयमरातिशोरिणतजलैर्यस्मिन् हृदाः पूरिताः , क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः । तान्येवाहितशस्त्रघस्मरगुरूण्यस्त्राणि भास्वन्ति नो, यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः कोधनः ॥१॥ अत्र प्रोजसोऽनुकूलवर्णरचनासमासानां अभावेन न प्रोजः । • समस्तेषु रसेषु रचनासु च यः शुष्कन्धनं अनलः इव क्षिप्रं चित्तं व्याप्नोति सः प्रसादः। श्रुतिमात्रतः अर्थबोधकाः शब्दाः व्यञ्जकाः भवन्ति । यस्मात् कारणात् सूक्तस्य काव्यस्यान्तःस्थितोऽन्तर्गतः सकलः अर्थः सलिलस्यान्तःस्थितः सर्वोऽर्थः पदार्थ इव स्वयमेवावभासतेप्रकाशते स प्रसादः प्राचीनः कथितः । यथा स्वच्छजले साहित्यरत्नमञ्जूषा-१३६
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy