SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ "विरुद्ध प्रौढविक्रमः" इत्यत्रासंसक्तौ ठकारौ । वस्तुतस्तु माधुर्यव्यञ्जककारिका वर्णान्तरसंयुक्ता द्वित्रा, अन्येऽपि वर्णा प्रोजो व्यञ्जकाः । यथा समरे भाति संरम्भादुद्यद्दिनकर द्युतिः । हुताश - कुण्डसंकाश लोचनो नृप - पुङ्गवः ॥ अत्र द्वितीयपादे संयुक्तवर्णत्रयमोजो व्यञ्जकम् । ओजो व्यञ्जकाक्षर घटित - बहुतरपदसमासस्तादृशाक्षरसन्दोहघटितो बन्धश्च प्रोजोऽतिशयव्यञ्जकौ । दीप्त - वह्निचयोद्दीप्तनेत्रापीतद्विषद्वलः, चण्डध्वानपरिध्वस्त हस्तिदानोऽस्त्यसौ युधि । प्रज्ज्वलज्वले - क्षरणः, उद्यद्दिनकरवक्रः, भागवो नृपवर्णस्य, मृत्युरेष धुटि स्थितः ॥ - अन्यत्रापि यथा - वीरे , मूर्ध्नामुद्वृत्तकृत्ताविरलगलगलद्रक्तसंसक्तधारा धौतेशांह्निप्रसादोपनतजयजगज्जातमिथ्यामहिम्नाम् । कैलासोल्लासनेच्छा व्यतिकरपिशुनोत्सर्पिदर्पाद्धराणां, दोष्णां चैषां किमेतत् फलमिह नगरीरक्षणे यत् प्रयासः ॥ बीभत्से - उत्कृत्योत्कृत्तिमित्यादि साहित्यरत्नमञ्जूषा - १३५
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy