SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ (७) बीभत्सः १ यत्र जुगुप्सा स्थायिभावः, दुर्गन्धमांसरुधिरादीन्या लम्बनानि, तत्र कृमिपाताद्युद्दीपनानि, निष्ठीवनवदनविकारनयनसंकोचादयोऽनुभावाः, मोहापस्मारावेगव्याध्यादयः संचारिभाव:, सो बीभत्सो रसः । यथा उत्कृत्योत्कृत्य कृत्ति प्रथममथ पृथूच्छोफभूयांसि मांसान्यं सस्फिक् पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा । प्रात्तस्नाय्वन्त्रनेत्रः प्रकटितदशन: प्रेतरङ्कः करङ्कादङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥ १ ॥ (८) अद्भुतः २ यत्र विस्मयस्थायिभाव:, विस्मयजनककार्यकर्त्ताssलम्बनः, विस्मयावहकर्म उद्दीपनम्, चकिताद्यनुभावः, हर्षादिसंचारिभाव:, तत्र अद्भुतरसः । यथा श्रीमतेवरनाथाय, सनाथायाद्भुतश्रिया । महानंदसरोराज - मरालायाऽर्हते नमः ॥ १. नीलवर्णः, महाकालदेवतः, शृङ्गारेण सार्द्धं विरोधी । २. पीतवर्णः, गन्धर्वदैवतः । साहित्यरत्नमञ्जषा - १११
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy