SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ४. दयावीरः दयासु वीरः दयावीरः, श्रीमेघरथोनृपः दिलीपनृपादयश्चेति । यथाशिरामुखैः स्यन्दतः एव रक्त मद्यापि देहे मम मांसमस्ति । तृप्तिं न पश्यामि तवापि तावत्, कि भक्षरणात्त्वं विरतो गरुत्मन् ॥ १॥ (६) भयानकः शृंगारादिविरोधी यो, स्थायीभावो भयस्तथा । कालदैवत-कृष्णश्च, वर्णो भयानको रसः ॥ यत्र भयस्थायिभावः, यस्माद् भयमुत्पद्यते स आलम्बनविभावः, विकृतस्वरश्रवणायुद्दीपनः वैवर्ण्यगद्गद्भाषणमनुभावः, स्वेदरोमाञ्चादयो व्यभिचारिभावाः, स भयानकरसः । यथानष्टं वर्षवरैर्मनुष्यगरगना-भावादपास्य त्रपामन्तः कंचुकिकंचुकस्य विशति त्रासादयं वामनः ॥ पर्यन्ताश्रयिभिनिजस्य सदृशं नाम्नः किरातः कृतं, कुब्जा नीचतयैव यान्ति शनकरात्मक्षरणाशङ्किनः ॥१॥ १. कृष्णवर्ण, कालदेवतः, शृङ्गार, वीर, रौद्र, हास्य शान्तविरोधीः । साहित्यरत्नमञ्जूषा-११०
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy