SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ भवति । एभि: हसनक्रियाभेदैः हास्यस्य षड्भेदाः भवन्ति । यत्र ईषद्विकासि नयनं स्यात् स्पन्दिता घटं स्यात् स्मितं हास्यं भवति । स्मितं हास्यं च ज्येष्ठानां मध्यमानां तु विहसितं प्रवहसितं च भवतः, नीचानां अपहसितं प्रतिहसितं भवतः । विहसने मधुर - शब्दानां प्रयोगः भवति सो सशिरः कम्पनं प्रवहसिते भवतः, सास्राक्षं विक्षिप्ताङ्गं च अपहसने भवतः । भवतः । तस्योदाहरणं यथा गुरोगर : पञ्चदिनान्यधीत्य, वेदान्तशास्त्रारिण दिनत्रयं च । श्रमी समाघ्राय च तर्कवादान्, समागताः प्रन्यच्च कुक्कुटमिश्रपादाः ॥। १॥ निबन्धे, निरूपिता नूतनयुक्तिरेषा । श्रीतातपादविहिते अगं गवां पूर्वमहो पवित्रं, नवा कथं रासभधर्मपत्न्याः ॥ १ ॥ साहित्यरत्नमञ्जूषा - १०५
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy