SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ यथा परोढां वर्जयित्वा तु वै नृपा चानुरागिणीम् । आलम्बनं नायिका स्युः, दक्षिणाद्याश्च नायकाः । चन्द्रचन्दनरोलाम्ब-ताद्युद्दीपनं विक्षेप कटाक्षादिरनुभावः व्रीडा - चपलताहर्षधृत्याद्या स्मृतम् 1 प्रकीर्तितः । व्यभिचारिणः । सामान्यतो रसस्य लक्षणमुक्त्वा तद् भेदं प्रतिपादयन्ति कलिकालसर्वज्ञश्रीमद्हेमचन्द्राचार्यः, तथा श्रीमम्मट - श्रानन्दवर्द्धनादयः 1 'शृङ्गारः, हास्यः, करुणः, रौद्र, वीरः, भयानकः, बीभत्सः तथा अद्भुतः' इति भेदैः काव्येऽष्टौ - अष्टसंख्यकाः रसाः स्मृताः । अधुना शान्तः नवमो रसोऽपि स्वीकृतः । शृङ्गारः प्रकृतिपुरुषयोः सनातनसम्बन्धतया नायकनायिकावलम्बितः । तद्गत-सौन्दर्य-चन्द्रवसन्त कोकिलाद्युद्दीपितः तच्चेष्टितकटाक्षभुजक्षेपाद्यनुभावितः, लज्जाहासादिसञ्चारितः सामाजिकानां सहृदयानां वा चेतसि आस्वादपदवीमारूढः रत्याख्यः स्थायिभावः शृंगाररसतां पद्यते । तेषां शृङ्गारादीनां नवरसानां क्रमशः साहित्यरत्नमञ्जूषा - १०१
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy