SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ - - 3] मगण: मगणः| तगणः गणः गणः रगणः सगणः| ल, | गू, विजः भि क्वापि स्वरकर | क्रीडन्म हिषशः फितर तंकुरं गकुलं | व | चित् छन्दः | sss | sss | ॥ | | | | sis | | | ।। 5 * सप्तविंशत्यक्षरमारभ्य नानाविधानि दण्डकवृत्तानि सन्ति * अथ चण्डवृष्टयादिकदण्डकानाह-- (१) तल्लक्षणमाह "यदिह नयुगलं ततः सप्तरेफास्तदा चण्डवृष्टिप्रपातो भवेद् दण्डकः।" यदा इह दण्डकजातौ न युगलं नगणद्वयं ततः सप्तरेफाः सप्तरगणाः स्युः तदा चण्डवृत्ति प्रपातो नाम दण्डको भवति । तस्योदाहरणं यथा मम्त्रिभुवनजनमानसाम्भोज - लीलाविधौ हंसकल्प्यं समूलव्यपास्ताखिलद् । चरणकरणधारिणं छिन्नदुर्मोहजालं कषायोज्भितं वादिचूडामरिणम् ॥ तिमिरमदघटामहामोहमेघावली चण्डवृष्टि प्रपाता कुलेन्द्रं सूर्यम् । परममहिममन्दिरं शुद्धचारित्रयुक्तं कलानां गृहं वन्दे नेमिसूरिम् ॥ १॥ साहित्यरत्नमञ्जूषा-७९ ।
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy