SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ भुजङ्गविजृम्भितनाम स्यात् । अस्मिन् छन्दसि वसुभिरष्टभिः एकादशभिः अश्वैः सप्तभिः छेदेन यत्याः विधानं भवति । तस्योदाहरणं यथाक्वापि स्वरं क्रूर-क्रीडन् , महिषशतमचकितरतं कुरङ्गकुलं क्वचित् , क्वापि क्रीडा-व्यग्र-कोडं, क्वचिदपि मदजडविहरन् मतङ्गजसंकुलम् । सिंह-क्ष्वेडा-रौद्रं क्वापि , क्वचिदपि विषविषममहाभुजङ्गविजृम्भितं , श्री - चौलुकय - क्षोणीनाथ , स्फुटमजनि भवदरि महीभुजामधुना पुरम् ।। अथवाहे लोदञ्चन्यञ्चत्पादप्रकटविकट नटनभरो रगत्करतालकश्चारुप्रेङ्खच्चूडाबहः श्रुतितटलनव किसलयस्तरङ्गितहारघृक् । त्रस्यन्नागस्त्रीभिर्भक्तया मुकुलितकट कमलयुगं कृतस्तुतिरच्युतः , पायन्नाश्छिन्दन् कालिन्दी हृदकृत निजवसति बृहद् भुजङ्गविजृम्भितम् ॥ साहित्यरत्नमञ्जूषा-७८
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy