SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ (२) " प्रतिचररणविवृद्धरेफाः जीमूत-लीलाकरोद्दाम शङ्खादयः ।" स्युरर्णाऽर्णवव्याल जपक्षय गतकामतापा जिनेशादि - शान्ति जिननेमि पार्श्व - श्रीवीरजिना सौख्यदा । त्रिदशगणगुरो ! जिनेशो कर्मध्वंसचित्तो ! महाज्ञानपूर्णेश्वर ! पातु मां सर्वदा ॥ निखिलजनसुपूज्यप्रभो ! सच्छ्रे यस्तरुवर्द्ध नसुधाधरोऽम्बर ! रक्ष मां सर्वदा । चरमजिन ! श्रीवीर प्रभो ? भवाम्भोधिधो रार्णवे वं निम्मज्जन्तमभ्युद्धरोपेत्य नाम् ॥ १ ॥ । ततः चरणे चरणे इति प्रतिचरणं प्रतिपादमित्यर्थः । विवृद्धो रेफो रगणो यत्र ते दण्डकाः अर्णोऽर्णवादयः स्युः । सर्वेषु दण्डकेषु प्रादौ नगरणद्वयमावश्यकं भवति । परं सप्तसु रेफेषु चण्डवृष्टिप्रयातो नाम दण्डकः । एकरेफ विवृद्धौ अर्थात् नगरणद्वयानन्तरमष्टसु रेफेसु प्रर्णोनाम दण्डकोऽयम् । एवं नगणद्वयानन्तरं नवसु रेफेषु अर्णवः, दशसु व्यालः, एकादशसु जीमूतः, द्वादशसु लीलाकरः, त्रयोदशसु उद्दामः, चतुर्दशसु शङ्खः दण्डको भवति ; आदिपदेन आरामसङ्ग्रमादयो दण्डका ज्ञेयाः । साहित्यरत्नमञ्जूषा - ८०
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy