SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ अथवाक्रौञ्चपदाली चित्रिततीरा मदकलरवगकुलखगकुलकलकल रुचिरा, फुल्लसरोजश्रेरिणविलासा मधुमुदितमधुपखरभसकरी । फेनविलास प्रोज्ज्वलहासा ललितलहरीभरपुलकित सुतनुः , पश्य हरेऽसौ कस्य न चेतो हरति तरलगतिरहिमकिरणजा ॥ भगणः | मगणः गणः भगण गण नगणः नगणः नगणः गु, क्रौञ्च प्रोज्म्म्य पु रारित्वद् भययो गान्नृप वरभ वदरि रतिश यविधु | रो | ॥ | sss ||s | s॥ |॥ ॥ ॥ |॥ | s पदा छन्दः अथ षड्विंशत्यक्षरामुत्कृतिजातिवर्णनम्-- षड्विंशत्यक्षरं 'भुजङ्गविजृम्भित' वृत्तं कथ्यते तल्लक्षणमाह"उत्कृतौ मौ तो निरसल्गा भुजङ्गविजृम्भितं जट्टः।" अथवा "वस्वीशाश्वच्छेदोपेतं ममतनयुगेनरसलगैर्भुजङ्गविज़म्भितम् ।" यस्मिन् छन्दसि मगण मगण तगण नगण नगण रगण सगणाश्च लघु गुरु स्यात् तर्हि तच्छन्दः साहित्यरत्नमञ्जूषा-७७ ।
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy