SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ तन्वी नाम छन्दः भगणः तगणः नगणः सगणः भगणः भगणः नगरणः माधव मुग्धैर्मधुकर विदितैः कोकिल कूजित मलय SII ડા " 115 511 511 111 यगणः समीरैः ISS 'पञ्चविंशत्यक्षरायाभिकृतिजाति' वर्ण्यते- क्रौञ्चपदा वृत्तं लक्षणमाह " अभिकृतौ भ्म स्भ नी गाः क्रौञ्चपदा ङ ङ जैः । " अथवा " क्रौञ्चपदा भ्मौ स्भौ नननान्गा विषु शरवसु --- मुनिविरतिरिह भवेत् ।" - अथवा "क्रौञ्चपदा स्याद् भो भसभाश्चेदिषु शरवसुमुनियतिरिनलघुगैः ।" यस्मिन् छन्दसि यदि भगरणो भगणसगण-भगरणाश्च स्युः इनैः सूर्यैः द्वादशभिः लघुभिः तत् एकेन गुरुणा च योगः स्यात्, तर्हि तच्छन्दसः क्रौञ्चपदानां स्यात् । यस्मिन् वृत्ते इषुभिः पञ्चभिः शरैः पञ्चभिरष्टभिः मुनिभिः सप्तभिश्च यतिर्भवति । तस्योदाहरणं यथा प्रोजम्म्यपुरारित्वद्भययोगान् नृपवर भवदरिरतिशयविधुरो, दूरमरण्यं प्राप्य कलत्रैः सह समजनि गतिरयवशतृषितः । सारसनादात् सस्वयमादौ प्रसरति कियदपि भुवनमथ सहसा, प्रेक्ष्य चकार क्रौञ्चपदाङ्कां ध्रुवमिहमरिदितिनिगदतिदयिता ।। साहित्यरत्नमञ्जूषा - ७६
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy