SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ भगरणः भगणः गु. गु, मत्त क्रीडा मुग्धोन्मीलन्मत्ता क्रीड छन्द: SSS Sss SS तन्वी ।" अथवा लं. ल. लं. लॅ. ल. ल. ल. ल. ल. ल. ल. ल. ल. ल. गु. मधुसमयसुलभ मधुरमधुर साद् 'तन्वी' वृत्तं कथ्यते -- चतुर्विंशत्यक्षरं वृत्तमिदम्- तल्लक्षणमाह S "भूतमुनिनैर्यतिरिहभतनाभौ भनवाश्च यदि भवति "संकृतौ भ्तौ न्सौ भौ न्यौ तन्वी ठैः ।" यदि छन्दसि भगरण-तगणनगरणाश्च सगरण - भगणौ च भगरण-तगरण-यगगाश्च स्युः तत्र 'तन्वी' नाम छन्दो भवति । अस्मिन् वृत्ते भूतैः पञ्चभिः मुनिभिः सप्तभिः इनैः सूर्यैः द्वादशैश्च यतिर्ज्ञातव्येति । तस्योदाहरणं यथा छन्दोमञ्जर्यां माधवमुग्धैर्मधुकरविदितैः कोकिलकूजितमलय समीरैः, कम्पमुपेताः मलयजसलिलैः प्लवनतोऽप्य विगततनुदाहा । पद्मपलाशैः विरचितशयना देहज सज्वरभर परिदूनेनिश्वसती सा मुहुरतिपरुषं ध्यानलये तव निवसति तन्वी ॥ साहित्यरत्नमञ्जूषा - ७५
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy