SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ जगणः भगणः | जगणः भगणः | जगण: भगणः | ल, 64 अश्व ललितं तिरय | | महान्ध कूपम | समान्ध | कारभ रदुर्विलोकम| तु । छन्दः 111 isi SIL isi Sulisi sii s ३ 'मत्ताक्रीडम्' वृत्तं कथ्यते-- तस्य लक्षणमाह "मत्ताकोडं वस्विष्वाशायतिमयुगगयुगमनुलघुगुरुभिः।" भगणद्वयेन गुरुद्वयेन मनुलघुभिः चतुर्दशभिः लघुवर्णैः एकेन गुरुणा च यस्य चरणो निबन्धो भवेत् तत् मत्ताक्रीडं नाम वृत्तं भवति। अत्र वसुभिः अष्टाभिः इषुभिः पञ्चभिः आशाभिः दशभिरिति बोध्यम्। अन्यच्च पञ्चभिरक्षरैः पञ्चदशभिरक्षरैः यतिर्भवतीति विज्ञेयम् । तस्योदाहरणं यथामुग्धोन्मीलन्मत्ताकोडं मधुसमयसुलभमधुरमधुरसाद् , गाने याने किञ्चित्स्पन्दत् पदमरुणनयनयुगलसरसिजम् । रासोल्लास - क्रीडत्कम्रवजयुवतिवलयविहित - भुजरसं , सान्द्रानन्दं वृन्दारण्ये स्मरत हरिमनघचरणपरिचयम् ॥ साहित्यरत्नमञ्जूषा-७४
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy