SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ (१) एकविंशत्यक्षरवृत्तं 'स्रग्धरा' नाम कथ्यते--- तल्लक्षणमाह "म्रभ्नर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कोत्तितेयम् ।” अस्यां छन्दसि एकविंशति-अक्षराः भवन्ति । अत्र मगरण - रगण - भगण - नगण - यगण-यगण-यगणाः सप्तभिः सप्तभिः सप्तभिः वर्णैः विरामः स्यात् सा 'स्रग्धरा' भवति । तस्योदाहरणं यथा"संतोषस्थूलमूलः प्रशमपरिकरः स्कन्धबन्धप्रपञ्च । पञ्चाक्षीरोधशाखः स्फुरदभयदलः शीलसम्पत्प्रवालः ॥ श्रद्धाम्भः पूरसेकाद् विपुलकुलबलेश्वर्यसौन्दर्यभोगः । स्वर्गादिप्राप्तिपुष्पः शिवपदफलदः स्यात् तपः पादपोऽयम् ॥ [इति श्रीसिन्दूरप्रकरणे श्लोक-८४ प्रोक्तमिदम् ।] मगणः रगणः | भगणः नगणः | यगणः | यगणः | यगणः स्रग्धरा वृत्तम् |संतोष | स्थूल मू| लः प्रश मपरिकरः स्क| न्धबन्ध | प्रपञ्च SS5 ____ss | ॥ ॥ Is | ।| Is साहित्यरत्नमञ्जूषा-६६
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy