SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ तस्योदाहरणं यथा वीरः सर्वसुरासुरेन्द्रमहितो वीरं बुधाः संश्रिताः । वीरेणाभिहतः स्वकर्मनिचयो वीराय नित्यं नमः ॥ वीरात् तीर्थमिदं प्रवृत्तमतुलं वीरस्य घोरं तपो । वीरे श्रीधृतिकत्तिकान्तिनिचयः श्रीवीर भद्रं दिशः ॥ [ इति श्रीसकलार्हत्स्तोत्रे कथितमिदम् । ] मगणः सगणः जगणः सगणः तगणः तगणः गु, सुरेन्द्र महितो वीरं बुधाः संश्रिताः शार्दूल विक्रीडित वीरः स र्वसुरा वृत्तम् SSS IIS ISI IIS मत्कृतिरपि यथा यत् साक्षात्कृतिगोचरत्वनियतं यत् साक्षात्कृतिगोचरत्ववियुतं तं वोरं SSI SSI वस्तुत्वमन्यादृशं । नेकान्तमेकान्तगम् || भुक्त्येनालिङ्गितं । भवहेतुलेशवियुतं वन्दे पूज्यतमं विपक्षविफलं मान्यागमं सर्वदा ॥ S [ इति मया सुशीलसूरिणा विरचिते 'श्रीषड्दर्शनदर्पणम्' नामग्रन्थे प्रोक्तमिदम् । ] साहित्य - ५ साहित्यरत्नमञ्जूषा - ६५
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy