SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ तस्योदाहरणं यथा चित्र लेखा वृत्तम् शङ्केऽमुष्मिञ्जगति मृगदृशां साररूपं यदासीदाकृष्येदं व्रजयुवतिसभा वेधसा सा व्यधायि ॥ नैतादृक् चेत् कथमुदधिसुता - मन्तरेणाच्युतस्य । प्रीतं तस्यां नयनयुगलं चित्रलेखाद्भुतायाम् ॥ मगरणः गु, नगणः नगरणः शङ्क ेऽमु ष्मि जगति SSS कथ्यते— S तल्लक्षणमाह III ( १ ) एकोनविंशत्यक्ष रं मृगदृ 111 गु, गु, यगरणः यगणः शां ररूपं यदासी S सा S ISS ISS 'शार्दूलविक्रीडितं' वृत्तं "सूर्याश्वमंसजस्तताः सगुरवः शार्दूलविक्रीडितम् ।" यस्मिन् छन्दसि मगरण- सगरण- जगरण- सगरण- तगरण- तगरणाः गुरुवर्णश्व द्वादशभिः सप्तभिश्व विरामः स्यात् तत्र 'शार्दूलविक्रीडितं' वृत्तम् । साहित्यरत्नमञ्जूषा - ६४
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy