SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ तस्योदाहरणं यथानमामि नेमितीर्थपं सदा सुशीलशालिनं , समस्तसूरिचकचक्रवत्तिताविराजिनम् । प्रदीप्रदीपमालिकाधिकप्रकाशशालिका , विधाय विश्वनालिकां दधानमात्मसम्भवम् ॥१॥ [इत्यस्मत्प्रगुरुदेवाचार्यप्रवरश्रीमद्विजयलावण्यसूरीश्वरविरचितश्रीदेवगुर्वष्टके प्रोक्तमिदम् ।] जगणः | रगणः | | ल, | गु, जगणः रगणः ल, | गु, पञ्चचा नमामि | नेमिती | र्थ | पं. सदा सु/ शीलशा| लि | नम् वृत्तम् isi sis ilsisi | Is तथैव मत्कृतिरपि यथाजिनेश्वरं नमाम्यहं जिनेश्वरं नमाम्यहं , जिनोत्तमं नमाम्यहं जिनोत्तमं नमाम्यहम् । जिनाधिपं नमाम्यहं जिनाधिपं नमाम्यहं, जिनप्रभुं नमाम्यहं जिनप्रभुं नमाम्यहम् ।। * अथ सप्तदशाक्षरवृत्तानि * तत्र (१) 'शिखरिणी' वृत्तं कथ्यते । सोहित्यरत्नमञ्जूषा-५८
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy