SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ तल्लक्षणं यथा " रसैरु श्छिन्ना यमनसभलागः शिखरिणी ।" यत्र यगरण-मगरण-नगरण- सगरण - भगरणाः लघुवर्णः लघुवर्णः गुरुवर्णश्च षड्भिः एकादशभिश्च विरामः स्यात् सा शिखरिणी' वृत्तं भवति । रसैः षड्भीरुद्रैरेकादशभिच्छिन्ना यतिमती । तस्योदाहरणं यथा मम सदा क्रीडन्तं सच्चररणजलधौ नौ वरगुणैः सुशीलालङ्कारो - ल्लसिततनुवल्ली सुललितम् । सुविद्वद्वृन्दालि- स्तुतविबुधतं सद्गुरणयुतः, स्तुवे तं सूरीशं प्रगुरुवर लावण्यमुनिपम् ॥ १॥ [ इति प्रगुरुदेवाचार्यश्रीमद्विजयलावण्य सूरीश्वराष्टके प्रोक्तमिदम् । ] शिखरिणी वृत्तम् यगणः मगणः सदा क्रीडन्तं स ISS SSS नगरण: सगरणः जलधौ च्चरण "" 115 साहित्यरत्नमञ्जूषा - ५६ 1 भगरणः ल, गु, णैः, नौ वर SII 64 गु 1 S
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy