SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ पञ्चदशाक्षरवृत्तं 'मालिनी' नाम कथ्यते-- तल्लक्षणमाह "ननमयययुतेयं 'मालिनी' भोगिलोकः ।" यत्र नगणनगण-मगण-यगण-यगणाः अष्टभिः सप्तभिश्च विरामः स्यात् सा 'मालिनी' वृत्तं भवति । तस्योदाहरणं यथामनुज भुवि सुधेयं शब्दमाधुर्ययुक्ता , सकलकविजनानां हर्षदा नाममाला । गुरुपदकजयुग्मे यापिता भक्तिभावाज्जगति विजयते सा विस्तृता कोशरूपा ॥ [इति सुशीलनाममालायां प्रोक्तम् ।] षोडशाक्षरवृत्तं 'पञ्चचामरं' नाम कथ्यते । तल्लक्षणमाह "प्रमारिएका पदद्वयं वदन्ति पञ्चचामरम् ।" अथवा "लघुर्गुरुर्लधुर्गुरुरित्येवं षोडशाक्षरपर्यन्तं स्यात् तत् पञ्चचामरम्" इति । साहित्यरत्नमञ्जूषा-५७
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy