SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ मगणः नगरणः जगणः रगरणः प्रहर्षिणी वृत्तम् स्वच्छन्दं दलद रविन्द ते मर SSS !!! | 18 | SIST S मत्तमयूरवृत्तं कथ्यते तल्लक्षणमाह "वेदैरन्ध्रम्तौ यसगा मत्तमयूरम् ।" यत्र मगण-तगणयगण-सगणाः गुरुवर्णश्च चतुभिः नौभिश्च विरामः स्यात्, तद् 'मत्तमयूरवृत्तं' भवति । तस्योदाहरणं यथापुष्टस्कन्धो प्रांसुलहस्तायतनेत्रः , कम्बूग्रीवः पीनशरीरस्तनु लेमा । व्यूढोरस्कः केसरीसिंहानतमध्यः , भुङ्क्ते राज्यं मत्तमयूराऽऽकृतिनेत्रः ॥ मगणः तगणः यगरणः सगणः मत्तमयूर वृत्तम् पुष्टस्क | न्धो प्रांसु | लहस्ता | यतने । त्रः ___sss | | | । | साहित्यरत्नमञ्जूषा-५५ .
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy