SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ भुजङ्ग प्रयातं वृत्तम् यगरणः नमो व ISS यगरणः र्द्धमाना ISS यगणः य तीर्थं ISS यगरणः क राय त्रयोदशाक्षरवृत्तं प्रहर्षिणी नाम कथ्यते ISS तल्लक्षरणमाह "ज्याशाभिर्मनजरगाः प्रहर्षिणीयम् ।" यत्र मगरणनगरण- जगरण-रगणाः गुरुवर्णश्च त्रिभिर्दशभिश्च विरामः सा 'प्रहर्षिणी' वृत्तं ज्ञेयमिति । अन्यच्च " नौ नौ गस्त्रिदशयति प्रहर्षिरणीयम् ।" यस्या पादे त्रिभिर्दशभिश्च यतिः विद्यते । श्रन्यच्च 'प्रहर्षिणी नौ ज् रोग् त्रिक् दशकौ ।' तस्योदाहरणं यथा पण्डितश्रीजगन्नाथेन प्रोक्तं यत्स्वच्छन्दं दलदरविन्द ! ते मरन्दं, विदन्तो विदधतु गुञ्जितं मिलिन्दाः । श्रामोदनथ हरिदन्तराणि नेतुं, नैवान्यो जगति समीरणात् प्रवीरणः ॥ १ ॥ साहित्यरत्नमञ्जूषा - ५४
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy