SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ तस्योदाहरणं यथा यदीय हलतो विलोक्य विपदं, कलिन्दतनया जलोदृतगतिः । " विलास विपिनं विवेश सहसा करोतु कुशलं हली स जगताम् ॥ जलोद्गति छन्दः जगरणः सगरणः यदीय हलतो ISI 115 तस्योदाहरणं यथा मम - " जगरण: विलोक्य Is सगरणः नमो वर्द्धमानाय तीर्थंकराय, सुदेवाधिदेवाय तथा योगिनाथाय विश्वेश्वराय, विपदं (७) 'भुजङ्गप्रयातं ' वृत्तं कथ्यते । तल्लक्षरणमाह “भुजङ्गप्रयातं भवेद्यैश्चतुभिः" । यगरणचतुष्कं यत्र तद् भुजङ्गप्रयातम् । IIS देवार्चनाय | जिनेन्द्राय सर्वज्ञ - मोक्षप्रदाय ॥ साहित्यरत्नमञ्जूषा - ५३
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy