SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ (५) 'कुसुमविचित्रा' छन्दः कथ्यते— तल्लक्षणमाह "न-य सहितौ न्यौ कुसुमविचित्रा" । द्वयोरपि पादे यतिः । तस्योदाहरणं यथा विगलितपापा जिनपतिमुद्रा विगलिततापा कुसुमसनाथा । सचरणपूता मुदमयमोहा कथयति मुद्रा कुसुमविचित्रा ॥ कुसुम विचित्रा छन्द: नगरणः विगलि 111 यगरणः त पापा 1 ISS 1 नगरणः जिनप ||| यगणः साहित्यरत्नमञ्जूषा - ५२ ति मुद्रा ISS ( ६ ) ' जलोद्गतिः' छन्दः कथ्यते— तल्लक्षणमाह "रसे जस जसा जलोद्गतिः " । रसाश्च रसाश्चेत्येक शेषे षड्भिश्च यतिः ।
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy