SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ (४) 'तोटकं' वृत्तं कथ्यते तल्लक्षणमाह "इह तोटकमम्बुधिसः प्रथितम्"। अम्बुधिसैश्चतुभिः सगणैः । पादे यतिः । सगणचतुष्कं यत्र तत् तोटकम् । तस्योदाहरणं यथा मत् कृतिः - त्यज कांचनकामिनिसङ्ग सदा , भज पार्श्वप्रभुं नितमोक्षकरम् । जिननायक-शान्तिकरं सुभगं , भवभञ्जनशीलसुशीलवरम् ॥ सगरणः सगणः सगणः सगरणः तोटकवृत्तम् त्यज कां चन का मिनिसं ग सदा | ॥ | ॥ | ॥ | ॥ अन्योदाहरणमपि यथामणिना वलयं वलयेन मरिण मणिना वलयेन विभाति करः। पयसा कमलं कमलेन पयः , पयसा कमलेन विभाति सरः ॥ साहित्यरत्नमञ्जूषा-५१
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy