SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ प्रमिताक्षरा वृत्तम् सगणः परि शु 115 तस्योदाहरणं यथा मम - जगरण: द्ध बोध 151 द्रुतविलम्बितचारुविकालकं, भवभवान्तरजन्मविदारणं द्रुतविलम्बित नगण: वृत्तम् III (३) 'द्रुतविलम्बितं' वृत्तं कथ्यते— तल्लक्षणमाह द्रुतविलम्बितमाह नभौभरौ । न-भ-भ-रैद्रुतविलम्बितमाह । यत्र छन्दसि नगरण - भगरणौ भगण - रगणौ च तद् द्रुतविलम्बितं वृत्तं ज्ञेयम् । पादे यतिः । सगणः , वचना भगण: IIS जिनवराम्बुपदार्चनपूजनम् । SII जिनवरार्चनमङ्गलमङ्गलम् ॥ द्रुतवि लम्बित चारुवि सगरणः तिशयैः भगण: साहित्यरत्नमञ्जूषा - ५० 115 SII रगणः कालकम् SIS
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy