SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ q. q. ey 9. for १३. 'रमणा' नाम्नो त्रयोदशभेदस्योदाहरणं यथा बलीबलारातिबलाऽतिशासनं दिगदन्तिनादद्रवनाशनस्वनम् । महीधराम्भोधि न वारितक्रमं art रणं घोरमथाऽधिरुह्य सः ॥ १४. 'कुमारी' नाम्नश्चतुर्दशभेदस्योदाहरणं यथादासीकृताऽशेषजगत्त्रयं न मां, जिगाय युद्धे कतिशः शचीपतिः । गिरीशपुत्रस्य बलेन साम्प्रतं, ध्रुवं विजेतेति स का कुतोऽहसत् ॥ अन्यान्युदाहरणान्यपि स्थाने स्थाने काव्येषु दृश्यन्ते । 'प्रमिताक्षरा' वृत्तं कथ्यते तल्लक्षणमाह " प्रमिताक्षरा सजससैरुदिता " । सगणौ च सा प्रमिताक्षरा वृत्तमिति । तस्योदाहरणं यथा मम - परिशुद्धबोधवचनातिशयैः 1 साहित्य- ४ परिषिञ्चती श्रवणयोरमृतं , यत्र सगरण-जगणौ प्रमिताक्षराऽपि जिनभावयुता । 1 जिनभारती हरति मे हृदयम् ॥ साहित्यरत्नमञ्जूषा -४ε
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy