SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Trrls ६. 'मन्दहासा' नाम्नः नवमभेदस्योदाहरणं यथास जामदग्न्यः क्षयकालरात्रिकृत् , स क्षत्रियाणां समराय वल्गति । येन त्रिलोकी सुभटेन तेन ते , कुतोऽवकाशः सह विग्रहग्रहे ॥ १०. 'शिशिरा' नाम्नः दशमभेदस्योदाहरणं यथासाऽवज्ञमुन्मील्य विलोचने सकृत् , क्षणं मृगेन्द्रेण सुषुप्सुना पुनः । सैन्यान्न यातः समयाऽपि विव्यथे , ___ कथं सुराजम्भव मन्यथाऽथवा ॥ her to huo to to ११. 'वैधात्री' नाम्नः एकादशभेदस्योदाहरणं यथाप्रयान्ति मन्त्रैः प्रशमं भुजङ्गमाः, न मन्मसाध्यास्तु भवन्ति धातवः । केचिच्च काञ्चिच्च दशान्ति पन्नगाः , ___ सदा च सर्वञ्च तुदन्ति धातवः ॥ to hos tus hr horo १२. 'शङ्खचूडा' नाम्नो द्वादशभेदस्योदाहरणं यथाश्रुत्वेति वाचं वियतो गरीयसी , क्रोधादहङ्कारपरो महासुरः । प्रकम्पिताशेष जगत्त्रयोऽपि सन न कम्पतोच्चैदिवमभ्यधाच्च सः ॥ साहित्यरत्नमञ्जूषा-४८
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy