SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ३. 'इन्दुमा' नाम्नः तृतीयभेदस्योदाहरणं कुमारसम्भवे पञ्चदशसर्गे प्रोक्तं यत् a sir tr चमूप्रभुं मन्मथमर्दनात्मजं , विजित्वरीभिविजयश्रियाऽऽश्रितम् । श्रुत्वा सुराणां पृतनाभिरागतं , चित्ते चिरं चुक्षुभिरे महासुराः ॥ huo 'lo ६. 'सौरमेयी' नाम्नः षष्ठभेदस्योदाहरणं यथासङ्गन वो तपस्विनः पशुः वराक एषोऽन्तमवाप्स्यति ध्र वम् । अतस्कर-तस्कर-सङ्गमे यथा , तद् वो निहन्मि प्रथमं तसोऽप्यमुम् ॥ to fuo . . ७. 'शीलातुरा' नाम्नः सप्तभेदस्योदाहरणं यथाततः क्रुधा विस्फुरिताऽधराधरा , सहारको दर्पित दोर्बलोदृतान् । युधे त्रिलोकी जयकेलिलालसः , सेनापतीन्सन्नहनार्थमादिशत् ॥ . . साहित्यरत्नमञ्जूषा-४७ ।
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy