SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ रगणः नगणः भगणः स्वागता छन्द: रत्नभ ङ्गविम | लैगुण SIS III Sils १९ अथ द्वादशाक्षरवृत्तानि - (१) 'वंशस्थवृत्तं' कथ्यते- .. तल्लक्षणमाह सुशीलवंशस्थविलं जतौ जरौ । जतौ तु वंशस्थमुदीरितं जरौ । यत्र जगण-तगणौ जगण-रगणौ च भवेतां तद् 'वंशस्थवृत्तं' कथ्यते । 'ज-त-ज-रैवंशस्थम्' । पादे यति । तस्योदाहरणं यथा मत् कृतिः - जिनेश्वरस्याऽऽगमशासने स्थिता , जयन्ति सन्तः सततं समुन्नताः । विशालवंशस्थतया गुणोचिता , 'सुशील' छत्र प्रतिभा विभान्ति मे ॥ साहित्यरत्नमञ्जूषा-४४
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy