SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ तगणः जगणः रगणः जगणः वंशस्थवृत्तम् । जिनेश्व रस्याग मशास ने स्थिता isi 551 151 SIS नैषधीयकाव्येऽपि प्रोक्त यत्निपीय यस्य क्षितिरक्षिणः कथा स्तथाद्रियन्ते न बुधाः सुधामपि । नलः सितच्छत्रितकोत्तिमण्डलः __स राशिरासीन् महसां महोज्ज्वलः ॥ (२) 'इन्द्रवंशा' छन्दः कथ्यते तल्लक्षणमाह 'स्यादिन्द्रवंशा ततजै रसं युतैः। "त-त-जै रसं युतैः रगणसहितैरिन्द्रवंशा' पादे यति । तस्योदाहरणं यथाकरोति यो देव-गुरोऽवमानना , सुशीलचारित्र्य न यस्य जीवने । तस्येन्द्रवंशेऽपि गृहीतजन्मनः , सञ्जायते श्रीः प्रतिकूलवर्तिनी ॥ साहित्यरत्नमञ्जूषा-४५ .
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy