SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ तस्योदाहरणं यथा मत्कृतिःलुब्धकस्वार्थपरायणमित्रं , कामकलाचपलं हि कुवीरम् । शाठ्यवरं मतिहीनकुमित्रं , मुञ्चति यो सुजनः सः सुशीलः ॥ | गु, | गु, भगणः भगणः भगणः दोधकवृत्तम् । लुब्धक | स्वार्थ प | रायण | मि | त्रम् ॥ | ॥ | | | (२) 'स्वागता' छन्दः कथ्यते तल्लक्षणमाह "स्वागतेति रनभाद् गुरुयुग्मम् ।" यस्यां रगणः नगणः भगणः गुरुद्वयं च स्यात् सा 'स्वागता' छन्दः । तस्योदाहरणं यथारत्नभङ्गविमलैर्गुणतुङ्ग रथिनामभिमतापरणशक्तैः । स्वागताभिमुखनम्रशिरस्कै /व्यते जगति साधुभिरेव ।। साहित्यरत्नमञ्जूषा-४३ ।
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy