SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ तस्योदाहरणं यथापूजया भवति राज्यमूजितं , पूजया भवति निर्मला मतिः । पूजया भवति निर्वृतिः कमात् ॥ मत्कृतिः - आदिनाथवदनाम्बुजाद् वरा निसृतामृतरसागमेदुरम् अद्वितीयवरमद्भुतं चिरं, स्तौम्यहं जगति जैनशासनम् ॥ १॥ रगण: नगण: रगणः । ल, | गु, रथोद्धता छन्दः आदिना थवद नाम्बुजाद् व | Is | ॥ | ऽ (१) 'दोधकवृत्तम्' कथ्यतेतल्लक्षणमाह दोधकवृत्तमिदं भभभाद्गौ। यत्र भगणत्रयाद् गुरुद्वयं चेद् दोधकं नाम । भ भ भादिति समाहारद्वन्द्व कवद्भावः । दोधकनामनि भत्रयतौ गौ पादान्ते यतिः । साहित्यरत्नमञ्जूषा-४२
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy