SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ तस्योदाहरणं यथाअन्तर्वारिण मन्यमानः कवीनां , पौरोभाग्यं युक्तिष्क्तासु दत्ते । सर्वानिन्द्येऽप्यङ्गके कामिनीना मीमांमार्ग शोधते भर्भ (बम्भ) राली ॥१॥ मत्कृतिः - नृणां श्रद्धा-शालिनी देवपूजा , श्रेयस्कारी धर्मवृद्धि विधत्ते । कामं दत्ते श्रीसमूहं प्रदत्ते , मोक्षं धत्ते कर्मविनाशिनी वै॥ शालिनी मगणः । तगणः तगणः छन्द: नृ णां श्रद्धा शालिनी देव | bc | | sss | ऽ। | । | | n (३) 'रथोद्धता' छन्दः कथ्यते तल्लक्षणमाह "रात्परैर्नरलगै रथोद्धता।" यत्र रगणः, नगणः रगणः लघुः गुरुश्च स्यात् सा 'रथोद्धता' छन्दः । साहित्यरत्नमञ्जूषा-४१ .
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy