SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ (8) नवमभेदोदाहरणं यथा 'पार्दा' नामोपजातिछन्दः (उ इ इ उ) गुणा गुणज्ञेषु गुणी भवन्ति , ते निर्गुणं प्राप्य भवन्ति दोषाः । सुस्वादुतोयापभवा हि नद्यः , समुद्रमासाद्य भवन्त्यपेयाः ॥ [सुभाषिते प्रोक्तम् (१०) दशमोदाहरणं यथा 'भद्रा' नामोपजातिछन्दः (इ उ इ उ) अस्त्रं नवं मानसिजं वरेण , क्षरेजयहं क्षरजाति - तेजः । इन्द्राण्युरोजोचितमद्रिजोरसिजोचित ढोकयति स्म कीरः ॥ [श्रीद्वयाश्रयमहाकाव्ये प्रोक्तम्] (११) एकादशोदाहरणं यथा 'प्रेमा' नामोपजातिछन्दः (उ उ इ इ) वितीर्ण शिक्षा इव हृत्पदस्थं , सरस्वती - वाहनराजहंसैः । ये क्षीरनीरप्रविभागदक्षा , विवेकिनस्ते कवयो जपन्ति ॥ साहित्यरत्नमञ्जूषा-३७
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy