SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ (१२) द्वादशोदाहरणं यथा 'रामा' नामोपजातिछन्दः ( इ इ उ उ) ईदृग्गजो भर्तृगृहेस्थिदन्तो , हन्यात् पितुः शिष्यं पितुस्तनूजान् । पितुः स्वसारं स्वसृपत्यपत्यं , ___ स्वसुः पति नाम पितृष्वसृरणाम् ॥ [श्रीद्वयाश्रयमहाकाव्ये प्रोक्तम्] (१३) त्रयोदशोदाहरणं यथा 'ऋद्धिः' नामोपजातिछन्दः (उ इ उ उ) प्रियोदसम्तूदकभारजन्तू व्यग्रा वणीग्रोदकसम्तु शुभ्रा । रणोदगाहाद्रुधिरोदभाराः , क्षणेन केप्योदकगाहमीयुः ।। [श्रीद्वयाश्रयमहाकाव्ये प्रोक्तम् (१४) चतुर्दशोदाहरणं यथा 'बुद्धिः' नामोपजातिछन्दः (इ उ उ उ) दीपाः स्थितं वस्तुविभावयन्ति , _कुलप्रदीपास्तु भवन्ति केचित् । चिरव्यतीतान्यपि पूर्वजान्ये , प्रकाशयन्ति स्वगुणप्रकर्षात् ॥ [श्रीअमृतवर्द्धनस्य] साहित्यरत्नमञ्जूषा-३८
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy