SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ (६) षष्ठभेदोदाहरणं यथा 'माया' नामोपजातिछन्दः (उ इ इ उ) मुद्वानरोही वतिकामुनीवत् , यूषीवतीवाः शुचिवाग् बभाषे । नृपेण तृष्णीवति जेहुलो लक्षमीवान् यशस्वान्नयवत्सु धीमान् ॥ [श्रीद्वयाश्रय महाकाव्ये प्रोक्तम्] (७) सप्तमभेदोदाहरणं यथा'जाया' नामोपजातिछन्दः (उ उ उ इ) राजन्वती या हरिणा सुराष्टा , ___ तादाम्भिमानूमिमदब्धिभीमः । शौर्येष्मकण्ड्वा कृमिमानिवाद्य , ___ स भूमिमान् राजवतीं व्यधत्तः ॥ [श्रीद्वयाश्रयमहाकाव्ये प्रोक्तम्] (८) अष्टमभेदोदाहरणं यथा 'बाला' नामोपजाति-छन्दः (इ इ इ उ) वन्द्यः स पुंसां त्रिदशाऽभिनन्द्यः , कारुण्य - पुण्योपचय - क्रियाभिः । संसारसारत्वमुपैति यस्य , परोपकाराऽऽभरणं शरीरम् ॥ [सुभाषितावलौ प्रोक्तम्] साहित्यरत्नमञ्जूषा-३६
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy