SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ (३) तृतीयभेदोदाहरणं यथा'माला' नामोपजातिछन्दः ( उ उ इ इ ) श्रालम्बते तत्क्षरणमम्भसीव, विस्वारमन्यत्र विना न साहित्यविदाऽपरत्र, गुणः कथञ्चित् प्रथते कवीनाम् ॥ (४) चतुर्थभेदोदाहरणं यथा'शाला' नामोपजातिछन्दः ( इ इ उ इ ) वैयाघ्रपद्यं द्विपदीय बुद्धि:, क्रियां स तीर्थे द्विपदाभमित्रः । गीरा स्फुरन्नासिकया न्यकार्षी नसीतदृष्टि द्विपदी सृजन्ता ॥ न तैलबिन्दुः । (५) पञ्चमभेदोदाहरणं यथा 'हंसी' नामोपजातिछन्दः ( उ इ उ इ) दुग्धानिगद्रूढमनः स्निडेव्या, स्नुग्धामृतस्नूढवचाः श्रुतिश्रुक् । स्नीद्विजैः स्निग्धतनुः सुमन्त्रः, प्रभात - सन्ध्योचितमन्त्रजापम् ॥ [ इति कलिकाल सर्वज्ञ श्री हेमचन्द्राचार्य विरचितद्वयाश्रयमहाकाव्ये प्रोक्तम् । ] साहित्यरत्नमञ्जूषा - ३५
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy