SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ सर्वेषूपजातिषु चतुर्दशभेदाः । तत्र च इन्द्रवज्रोपेन्द्रवज्रयोर्भेदा नामतो यथा-१. कीर्तिः, २. वाणी, ३. माला, ४. शाला, ५. हंसी, ६. माया, ७. जाया, ८. बाला, ६. आर्द्रा, १०. भद्रा, ११. प्रेमा, १२. रामा, १३. ऋद्धिः १४. बुद्धिश्चेति । (१) उपजातिभेदेषु प्रथमभेदोदाहरणं यथा 'कोत्तिः' नामोपजातिछन्दः (उ इ इ इ) तदीय पट्टाधिकृतो गुरणाना माधिकयतः शासनदक्षसूरिः । साधुप्रधानश्च सहोदरश्च , तच्छिष्यनामानुगुणः सुशीलः ॥ (२) द्वितीयभेदोदाहरणं यथा 'वाणी' नामोपजातिछन्दः (इ उ इइ) देवाधिदेवादि - गुणानुरागाः , षडत्र ये सन्ति प्रदत्तभागाः । भवन्ति प्रायः जगतां प्रसिद्धाः , 'सुशील' दृष्टानि मनोहराणि ॥ साहित्यरत्नमञ्जूषा-३४
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy