SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ - प्रथमे लघुः। जगरणः उपजातिः जितो ज | गत्येष भवभ्र | मस् | तैः छन्द: 151551 151 ss तथैवोदाहरणं यथाअथ प्रजानामधिपः प्रभाते, जायाप्रतिग्राहितगन्धमाल्याम् । वनाय पीतप्रतिबद्धवत्सां , यशोधनो धेनुमृषेर्मुमोच ॥१॥ (इति कविश्रीकालिदासविरचितश्रीरघुवंशकाव्ये प्रोक्तम् ) अत्रेदं समानजातिकयोरेव द्वयोः वृत्तयोः सङ्करे उपजातित्वम्, न विषमजातिकयोः। किञ्च मेलनमपि वृत्तद्वयस्य कविजनसमाचरितस्य श्रुतिसुखकरस्य च । यत्र च चरणद्वयस्य जातिभिन्नाः, अपरद्वयस्य च जातिभिन्ना तत्राभावोपजातेः, किन्तु अर्द्धसमत्वं वर्तते । समजातिकयोरपि किञ्चिद् वैशिष्टयं विहाय सर्वेष्वंशेषु यत्र साम्यं सम्भवति तत्रैव मेलनमादि । यथा-इन्द्रवज्रोपेन्द्रवज्रयोः स्वागतारथोद्वत्तयोः इन्द्रवंशावंशस्थयोरित्यादि । स्वागतारथोद्धतावंशस्थेन्द्रवंशादिभ्योऽपि तथैव भवन्त्युपजातयः । साहित्य-३ साहित्यरत्नमञ्जूषा-३३
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy