SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ तथैवोदाहरणं यथा ममसर्वज्ञदेवो जिनवर्द्धमानः, पुरीमपापां महत्यरण्ये महसेननाम्नि, तीर्थप्रवृत्यै कृतवान् विहारम् ॥ [ इति श्रीगणधरवादकाव्ये प्रोक्तमिदम् ] । (३) 'उपजातिः वृत्तं' कथ्यते । तल्लक्षणमाह निकषा सुरम्ये । श्रनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः । इत्थं किलान्यास्वपि मिश्रितासु, वदन्ति जातिष्विदमेव उदाहरणं यथा नाम || श्रव्यवहितोक्त `न्द्रवज्रोपेन्द्रवज्रालक्षणसहितौ पादौ यत् सम्बन्धिनौ । " इन्द्रवज्रोपेन्द्रवज्रयौः मिलितौ पादौ यस्याँ सा उपजातिः” । जितो जगत्येष भवभ्रमस्तैः 1 १ ॥ गुरूपदेशेन प्रभुं स्मरन्ति । उपास्यमानं कमलासनाद्य रुपेन्द्रवज्रायुध - वारिनाथः ॥ साहित्यरत्नमञ्जूषा - ३२
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy