SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ (२) 'उपेन्द्रवज्रावृत्तं कथ्यते । गौ।" तल्लक्षणमाह-"उपेन्द्रवज्रा जतजास्ततो अथवा-"उपेन्द्रवज्रा प्रथमे लघौ सा ।" सा इन्द्रवज्रा एव प्रथमे लघुवर्णे सति 'उपेन्द्रवज्रा' स्यात् । यत्र प्रथमः जगणः द्वितीयः तगणः तृतीयः जगणश्च दशमैकादशवणौं गुरवः । तस्योदाहरणं यथासुवर्णवर्णो हरिणा सवर्णो, मनो वनं मे सुमतिर्बलीयान् । गतस्ततो दुष्टकुदृष्टिराग द्विपेन्द्र ! नैव स्थितिरत्र कार्या ॥१॥ [इति वाचकश्रीक्षमाकल्याणगणिविरचित श्रीचैत्यवन्दनचतुर्विंशतिकायाम्] । उपेन्द्रवज्रा तगणः तगरणः जगणः गु छन्दः सुवर्ण वर्णो ह | रिणा स | व | isi ssi 151 s s साहित्यरत्नमञ्जूषा-३१
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy