SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ तल्लक्षणमाह 'स्यादिन्द्रवज्रा यदि तौ जगौ गः ।' इन्द्रवज्रावृत्ते तगणद्वयं जगरण: गुरुद्वयं च भवन्ति वर्णाः । तत्र तदिन्द्रवज्रानाम छन्दः ।। तस्योदाहरणं यथा कल्पद्रुमस्तस्य गृहेऽवतीर्णश्चिन्तामणिस्तस्य करे लुलोठ । त्रैलोक्यलक्ष्मीरपि तं वृणीते, [ इति विरचितशत- न्याय ग्रन्थ- न्याय प्राचार्य श्रीमद् यशोविजयवाचकानाम् । ] इन्द्रवज्रा छन्दः गेहाङ्गणं यस्य पुनाति सङ्घः ॥ १ ॥ तगरणः कल्पद्रु मस्तस्य SSI तगरणः उदाहरणं यथा मम - ss शब्दानुसन्धानप्रदानकाले जगरण: 1 गृहेऽव श्राशास्यते सुन्दरनाममालाशालेव धर्मस्य सम प्रिया स्यात् । ISI मालेव वा मोदकरी भवित्री ॥ साहित्यरत्नमञ्जूषा - ३० गु, ती S गु. S -
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy