SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ एतस्मिन् समर्थने श्रीक्षेमेन्द्रोऽपि कथितमाह - शास्त्रं कुर्यात् प्रयत्नेन प्रसन्नार्थमनुष्टुभा । येन सर्वोपकाराय याति सुस्पष्ट-सेतुताम् ॥ भवति । यत्र च प्रथमो 'प्रमाणिका' छन्दे अष्टाक्षरप्रमाणं तल्लक्षरणमाह- 'प्रमाणिका जरौ लगौ । जगणः द्वितीयो रगरणः पश्चाल्लघुवर्णः ततश्च गुरुवर्णः, तत्र 'प्रमाणिका नाम छन्दः' वर्त्तते । तस्योदाहरणं यथा मम - अनन्तलब्धिसाधिका, गरणीन्द्रगौतमार्चना । जिनागमे रति कुरु, 'सुशील' अत्र साधकाः ॥ प्रमाणिका छन्द: जगरण: अनन्त ISI रगणः ल, लब्धि सा- धि SIS गु, का S अथ एकादशवर्णात्मकानि छन्दांसि वर्ण्यन्ते ( १ ) अत्र तेषामाद्य : ' इन्द्रवज्रा छन्दः' कथ्यते । साहित्यरत्नमञ्जूषा - २९
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy