SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ यथा मम सुशीलनाममालेयं, सुशीलसूरिणा मुदा । बालबोधाय दृब्धाऽभि-धानचिन्तामरिण श्रिता ॥ - [इति सुशीलनाममालाग्रन्थे प्रोक्तम्] अथ वक्त्रस्य ऽष्टाक्षरत्वेनानुष्टुभिः वक्तव्यस्यापि तद्वत् सकलस्य नियतगुरुलघुत्वाभावात् पथ्या-चपलादि संज्ञा कार्या । मात्रावृत्तानामसाङ्कर्याच्च मात्रावृत्तप्रस्ताव एव लक्षणमाह 'वक्त्रं नाद्या न्नसौ स्याता मध्ये योऽनुष्टुभिख्यातम् ।' अन्यच्चापिश्लोके षष्ठं गुरु ज्ञेयं, सर्वत्र लघु पञ्चमम् । द्विचतुष्पादयो ह्रस्वं, सप्तमं दीर्घमन्यथा ॥ वक्त्रं युग्भ्यां मगौ ख्यातामब्धेर्योऽष्टुभिख्यातम् । युजोश्चतुर्थतो येन पथ्यावक्त्रं प्रकीतितम् ॥ कश्चिद् विद्वान् अनुष्टुपलक्षणस्य प्रायिकं मन्यतेऽपि अष्टाक्षरतायाः स्वीकरोति एव । प्रयोगे प्रायिकं प्राहुः, केप्येतद् वृत्तलक्षरणम् । लोकेऽनुष्टुविति ख्यातं, तस्याष्टाक्षरता मता ॥ साहित्यरत्नमञ्जूषा-२८
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy