SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ तथा - " श्रियः कुरुणामधिपस्य पालिनीमितिपद्यस्य " श्राद्यपदमादाय माघनाम्ना कविना पूर्तिः कृता, “श्रियः पतिः श्रीमतिशासितु" मित्यादि । काव्यपटूनां कृच्छ्रबोध्यः द्वितीयः - स हि कविकालिदासादिकृतकाव्यादिप्रबन्धानामवलोकनोद्भवचित्तानन्दः सहनिवासी काव्यस्य रचनायै वाक्यार्थशून्यमपि काव्यस्य संयोजनं करोति, तथा छायादिकमादाय काव्यकर्त्ता एव । तत्र वाक्यार्थशून्यमपि काव्यं यथा हि • 1 विमलकान्तनितान्त निशान्त के प्रकृतिचारुविदारुणसारुणे । भववनेऽनवने घननूतने , सरसमाररमारमितानने ॥ १ ॥ तथा छायामादाय काव्यं यथा कलमरालविहङ्गमवाहना, प्रणतभूमिरुहामृतसारिणी सितदुकूलविभूषरणलेपना । , प्रवरदेहविभाभरधारिणी ॥ १ ॥ इति सिद्धसारस्वताचार्य - श्रीबप्पभट्टिसूरिविरचितः अनुभूतसिद्ध सारस्वतस्तवस्य श्लोकछायामादाय श्रीसरस्वती - स्तोत्ररूपा मत्कृतिर्यथा साहित्यरत्नमञ्जूषा - १२
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy