SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ यस्य साक्षरस्य बुद्धि-प्रतिभा श्रेष्ठा, काव्यस्य रुचिरपि उत्तमा बलीयसी तथा गुरोविनयो गरीयान् स प्रथमोऽधिकारी कथ्यते । स हि अल्पप्रयत्नेन पदपादपूर्तीत्यादिना काव्यानि संभूयते । • तत्र पादपूत्तिः यथा महामहोपाध्याय-श्रीमेघविजयगणिवराणां श्रीमेघदूतस्यानुकृति विधाय समस्यापूत्तिलेखनं कृतम् । यथा स्वस्ति श्रीमद्भुवनदिनकृवीरतीर्थाभिनेतुः , प्राप्यादेशं तपगरणपतेर्मेघनामा विनेयः । ज्येष्ठस्थित्यां पुरमनुसरन्नव्यरङ्ग ससर्ज , स्निग्धच्छायातरुषु वसति रामगिर्याश्रमेषु ॥ १ ॥ अन्यच्च-सुप्रसिद्ध - जैनाचार्यश्रीमानतुङ्गसूरीश्वरैः विरचितस्य श्रीभक्तामरस्तोत्रस्य "भक्तामरप्रणतमौलिमणिप्रभाणा" मिति पद्यस्य पाद्यपदमादाय केनचिद् मुनिवरेण पूर्तिः कृताः । तद् पद्यमाहभक्तामरप्रणतमौलिमरिणप्रभारणा मुद्दीपकं जिन ! पदाम्बुजयामलन्ते । स्तोष्ये मुदाहमनिशं किल मारुदेव ! दुष्टाष्टकर्मरिपुमण्डलभित् सुधीर ! ॥१॥ साहित्यरत्नमञ्जूषा-११
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy